वांछित मन्त्र चुनें

व्य१॒॑स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न य॑न्तन । विश्वा॑नि विश्ववेदसो वरू॒थ्या॑ मनामहेऽने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

vy asme adhi śarma tat pakṣā vayo na yantana | viśvāni viśvavedaso varūthyā manāmahe nehaso va ūtayaḥ suūtayo va ūtayaḥ ||

पद पाठ

वि । अ॒स्मे इति॑ । अधि॑ । शर्म॑ । तत् । प॒क्षा । वयः॑ । न । य॒न्त॒न॒ । विश्वा॑नि । वि॒श्व॒ऽवे॒द॒सः॒ । व॒रू॒थ्या॑ । म॒ना॒म॒हे॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.३

ऋग्वेद » मण्डल:8» सूक्त:47» मन्त्र:3 | अष्टक:6» अध्याय:4» वर्ग:7» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:3